A 936-11(5) Nairātmyaparipṛcchā
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 936/11
Title: Nairātmyaparipṛcchā
Dimensions: 18.3 x 4 cm x 109 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Bauddha; Tantra
Date: NS 566
Acc No.: NAK 3/693
Remarks:
Reel No. A 936-11 MTM Inventory No.: 57985
Title Nairātmyaparipṛcchā
Subject Bauddha Darśana
Language Sanskrit
Reference
Manuscript Details
Script Newari
Material palm-leaf
State complete
Size 18.3 x 4.0 cm
Binding Hole One in centre left
Folios 109
Lines per Folio 6
Foliation figures in middle right and letters in the middle left-hand margin of the verso
Date of Copying NS 566
Place of Deposit NAK
Accession No. 3/693
Manuscript Features
MTM is dated NS 566.
MTM contains 22+ texts.
Excerpts
«Begining: »
oṃ namo buddhāya ||
atha te tīrthikā upalabhadṛṣṭaṃ yaḥ savikalpā savitarkkāḥ mahāyānikam upasṛtya
sādarakṛtāñjalipuṭāḥ | nairātm[y]apraśnaṃ paripṛcchati sma || nairātm[y]śarīram iti kulaputrasarvajñena nirddiśyate | yadi śarīraṃ nairātmakaṃ paramātma na vidyate | tat kasmāt sakāśād ete hasita rudita krīḍita krodhamānerṣyāndhai[ḥ] śūnyādayaḥ samutpadyate | (fol. 18r1–4)
«End: »
sa sarvapāpanirmuktaḥ prāpnoti paramaṃ padaṃ
(iyaṃ sā)nuttarā bodhiḥ sarvabuddhaiḥ prakāśitā |
bhāvanāṃ bhāvayitve(!) nirvvāṇaṃ labhate śivaṃ ||<ref name="ftn1">Unmetrical</ref>
yāvantaḥ saṃvṛter doṣās te tāvanto nirvṛter guṇāṃ<ref name="ftn2">possibly for guṇān</ref> |
nirvṛttiḥ syād anutpattiḥ sarvadoṣair na lipyate |
atha [[te]] tīthikāḥ tuṣṭā vikalparahitāḥ | tadā bhāvanāṃ samādhāya mahāyānajñānalābhinau(!)<ref name="ftn3">One should read: ººlābhināvabhūvanniti</ref>bhūvanniti ||(fol. 21v1–4)
«Colophon: »
mahāyānanirdeśe nairātmyaparipṛcchā samāptā || ❁ || || ( fol. 21v4–5)
Microfilm Details
Reel No. A 936/11
Date of Filming 06-08-1984
Exposures 119
Used Copy Kathmandu
Type of Film positive
Remarks text appears in exp. 20–24
Catalogued by MS/RA
Date 24-03-2009
Bibliography
<references/>