A 936-11(5) Nairātmyaparipṛcchā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 936/11
Title: Nairātmyaparipṛcchā
Dimensions: 18.3 x 4 cm x 109 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Bauddha; Tantra
Date: NS 566
Acc No.: NAK 3/693
Remarks:


Reel No. A 936-11 MTM Inventory No.: 57985

Title Nairātmyaparipṛcchā

Subject Bauddha Darśana

Language Sanskrit

Reference

Manuscript Details

Script Newari

Material palm-leaf

State complete

Size 18.3 x 4.0 cm

Binding Hole One in centre left

Folios 109

Lines per Folio 6

Foliation figures in middle right and letters in the middle left-hand margin of the verso

Date of Copying NS 566

Place of Deposit NAK

Accession No. 3/693

Manuscript Features

MTM is dated NS 566.

MTM contains 22+ texts.

Excerpts

«Begining: »

oṃ namo buddhāya ||

atha te tīrthikā upalabhadṛṣṭaṃ yaḥ savikalpā savitarkkāḥ mahāyānikam upasṛtya

sādarakṛtāñjalipuṭāḥ | nairātm[y]apraśnaṃ paripṛcchati sma || nairātm[y]śarīram iti kulaputrasarvajñena nirddiśyate | yadi śarīraṃ nairātmakaṃ paramātma na vidyate | tat kasmāt sakāśād ete hasita rudita krīḍita krodhamānerṣyāndhai[ḥ] śūnyādayaḥ samutpadyate | (fol. 18r1–4)

«End: »

sa sarvapāpanirmuktaḥ prāpnoti paramaṃ padaṃ

(iyaṃ sā)nuttarā bodhiḥ sarvabuddhaiḥ prakāśitā |

bhāvanāṃ bhāvayitve(!) nirvvāṇaṃ labhate śivaṃ ||<ref name="ftn1">Unmetrical</ref>

yāvantaḥ saṃvṛter doṣās te tāvanto nirvṛter guṇāṃ<ref name="ftn2">possibly for guṇān</ref> |

nirvṛttiḥ syād anutpattiḥ sarvadoṣair na lipyate |

atha [[te]] tīthikāḥ tuṣṭā vikalparahitāḥ | tadā bhāvanāṃ samādhāya mahāyānajñānalābhinau(!)<ref name="ftn3">One should read: ººlābhināvabhūvanniti</ref>bhūvanniti ||(fol. 21v1–4)

«Colophon: »

mahāyānanirdeśe nairātmyaparipṛcchā samāptā ||  ❁ || || ( fol. 21v4–5)

Microfilm Details

Reel No. A 936/11

Date of Filming 06-08-1984

Exposures 119

Used Copy Kathmandu

Type of Film positive

Remarks text appears in exp. 20–24

Catalogued by MS/RA

Date 24-03-2009

Bibliography


<references/>